Sri Gayatri Sahasra Nama Stotram

Sri Gayatri Sahasra Nama Stotram

nārada uvācha –
bhagavansarvadharmajña sarvaśāstraviśārada ।
śrutismṛtipurāṇānāṃ rahasyaṃ tvanmukhāchChrutam ॥ 1 ॥

sarvapāpaharaṃ dēva yēna vidyā pravartatē ।
kēna vā brahmavijñānaṃ kiṃ nu vā mōkṣasādhanam ॥ 2 ॥

brāhmaṇānāṃ gatiḥ kēna kēna vā mṛtyu nāśanam ।
aihikāmuṣmikaphalaṃ kēna vā padmalōchana ॥ 3 ॥

vaktumarhasyaśēṣēṇa sarvē nikhilamāditaḥ ।
śrīnārāyaṇa uvācha –
sādhu sādhu mahāprājña samyak pṛṣṭaṃ tvayā'nagha ॥ 4 ॥

śṛṇu vakṣyāmi yatnēna gāyatryaṣṭasahasrakam ।
nāmnāṃ śubhānāṃ divyānāṃ sarvapāpavināśanam ॥ 5 ॥

sṛṣṭyādau yadbhagavatā pūrvē prōktaṃ bravīmi tē ।
aṣṭōttarasahasrasya ṛṣirbrahmā prakīrtitaḥ ॥ 6 ॥

Chandō'nuṣṭuptathā dēvī gāyatrīṃ dēvatā smṛtā ।
halōbījāni tasyaiva svarāḥ śaktaya īritāḥ ॥ 7 ॥

aṅganyāsakaranyāsāvuchyētē mātṛkākṣaraiḥ ।
atha dhyānaṃ pravakṣyāmi sādhakānāṃ hitāya vai ॥ 8 ॥

dhyānam
raktaśvētahiraṇyanīladhavalairyuktāṃ trinītrōjjvalāṃ
raktāṃ raktanavasrajaṃ maṇigaṇairyuktāṃ kumārīmimām ।
gāyatrīṃ kamalāsanāṃ karatalavyānaddhakuṇḍāmbujāṃ
padmākṣīṃ cha varasrajaṃ cha dadhatīṃ haṃsādhirūḍhāṃ bhajē ॥ 9 ॥

achintyalakṣaṇāvyaktāpyarthamātṛmahēśvarī ।
amṛtārṇavamadhyasthāpyajitā chāparājitā ॥ 10 ॥

aṇimādiguṇādhārāpyarkamaṇḍalasaṃsthitā ।
ajarājāparādharmā akṣasūtradharādharā ॥ 11 ॥

akārādikṣakārāntāpyariṣaḍvargabhēdinī ।
añjanādripratīkāśāpyañjanādrinivāsinī ॥ 12 ॥

aditiśchājapāvidyāpyaravindanibhēkṣaṇā ।
antarbahiḥsthitāvidyādhvaṃsinī chāntarātmikā ॥ 13 ॥

ajā chājamukhāvāsāpyaravindanibhānanā ।
ardhamātrārthadānajñāpyarimaṇḍalamardinī ॥ 14 ॥

asuraghnī hyamāvāsyāpyalakṣmīghnyantyajārchitā ।
ādilakṣmīśchādiśaktirākṛtiśchāyatānanā ॥ 15 ॥

ādityapadavīchārāpyādityaparisēvitā ।
āchāryāvartanāchārāpyādimūrtinivāsinī ॥ 16 ॥

āgnēyī chāmarī chādyā chārādhyā chāsanasthitā ।
ādhāranilayādhārā chākāśāntanivāsinī ॥ 17 ॥

ādyākṣarasamāyuktā chāntarākāśarūpiṇī ।
ādityamaṇḍalagatā chāntaradhvāntanāśinī ॥ 18 ॥

indirā chēṣṭadā chēṣṭā chēndīvaranibhēkṣaṇā ।
irāvatī chēndrapadā chēndrāṇī chēndurūpiṇī ॥ 19 ॥

ikṣukōdaṇḍasaṃyuktā chēṣusandhānakāriṇī ।
indranīlasamākārā chēḍāpiṅgalarūpiṇī ॥ 20 ॥

indrākṣīchēśvarī dēvī chēhātrayavivarjitā ।
umā chōṣā hyuḍunibhā urvārukaphalānanā ॥ 21 ॥

uḍuprabhā chōḍumatī hyuḍupā hyuḍumadhyagā ।
ūrdhvā chāpyūrdhvakēśī chāpyūrdhvādhōgatibhēdinī ॥ 22 ॥

ūrdhvabāhupriyā chōrmimālāvāggranthadāyinī ।
ṛtaṃ charṣirṛtumatī ṛṣidēvanamaskṛtā ॥ 23 ॥

ṛgvēdā ṛṇahartrī cha ṛṣimaṇḍalachāriṇī ।
ṛddhidā ṛjumārgasthā ṛjudharmā ṛjupradā ॥ 24 ॥

ṛgvēdanilayā ṛjvī luptadharmapravartinī ।
lūtārivarasambhūtā lūtādiviṣahāriṇī ॥ 25 ॥

ēkākṣarā chaikamātrā chaikā chaikaikaniṣṭhitā ।
aindrī hyairāvatārūḍhā chaihikāmuṣmikapradā ॥ 26 ॥

ōṅkārā hyōṣadhī chōtā chōtaprōtanivāsinī ।
aurvā hyauṣadhasampannā aupāsanaphalapradā ॥ 27 ॥

aṇḍamadhyasthitā dēvī chāḥkāramanurūpiṇī ।
kātyāyanī kālarātriḥ kāmākṣī kāmasundarī ॥ 28 ॥

kamalā kāminī kāntā kāmadā kālakaṇṭhinī ।
karikumbhastanabharā karavīrasuvāsinī ॥ 29 ॥

kalyāṇī kuṇḍalavatī kurukṣētranivāsinī ।
kuruvindadalākārā kuṇḍalī kumudālayā ॥ 30 ॥

kālajihvā karālāsyā kālikā kālarūpiṇī ।
kamanīyaguṇā kāntiḥ kalādhārā kumudvatī ॥ 31 ॥

kauśikī kamalākārā kāmachāraprabhañjinī ।
kaumārī karuṇāpāṅgī kakuvantā karipriyā ॥ 32 ॥

kēsarī kēśavanutā kadambakusumapriyā ।
kālindī kālikā kāñchī kalaśōdbhavasaṃstutā ॥ 33 ॥

kāmamātā kratumatī kāmarūpā kṛpāvatī ।
kumārī kuṇḍanilayā kirātī kīravāhanā ॥ 34 ॥

kaikēyī kōkilālāpā kētakī kusumapriyā ।
kamaṇḍaludharā kālī karmanirmūlakāriṇī ॥ 35 ॥

kalahaṃsagatiḥ kakṣā kṛtakautukamaṅgalā ।
kastūrītilakā kamprā karīndragamanā kuhūḥ ॥ 36 ॥

karpūralēpanā kṛṣṇā kapilā kuharāśrayā ।
kūṭasthā kudharā kamrā kukṣisthākhilaviṣṭapā ॥ 37 ॥

khaḍgakhēṭadharā kharvā khēcharī khagavāhanā ।
khaṭvāṅgadhāriṇī khyātā khagarājōparisthitā ॥ 38 ॥

khalaghnī khaṇḍitajarā khaṇḍākhyānapradāyinī ।
khaṇḍēndutilakā gaṅgā gaṇēśaguhapūjitā ॥ 39 ॥

gāyatrī gōmatī gītā gāndhārī gānalōlupā ।
gautamī gāminī gādhā gandharvāpsarasēvitā ॥ 40 ॥

gōvindacharaṇākrāntā guṇatrayavibhāvitā ।
gandharvī gahvarī gōtrā girīśā gahanā gamī ॥ 41 ॥

guhāvāsā guṇavatī gurupāpapraṇāśinī ।
gurvī guṇavatī guhyā gōptavyā guṇadāyinī ॥ 42 ॥

girijā guhyamātaṅgī garuḍadhvajavallabhā ।
garvāpahāriṇī gōdā gōkulasthā gadādharā ॥ 43 ॥

gōkarṇanilayāsaktā guhyamaṇḍalavartinī ।
gharmadā ghanadā ghaṇṭā ghōradānavamardinī ॥ 44 ॥

ghṛṇimantramayī ghōṣā ghanasampātadāyinī ।
ghaṇṭāravapriyā ghrāṇā ghṛṇisantuṣṭakāriṇī ॥ 45 ॥

ghanārimaṇḍalā ghūrṇā ghṛtāchī ghanavēginī ।
jñānadhātumayī charchā charchitā chāruhāsinī ॥ 46 ॥

chaṭulā chaṇḍikā chitrā chitramālyavibhūṣitā ।
chaturbhujā chārudantā chāturī charitapradā ॥ 47 ॥

chūlikā chitravastrāntā chandramaḥkarṇakuṇḍalā ।
chandrahāsā chārudātrī chakōrī chandrahāsinī ॥ 48 ॥

chandrikā chandradhātrī cha chaurī chaurā cha chaṇḍikā ।
chañchadvāgvādinī chandrachūḍā chōravināśinī ॥ 49 ॥

chāruchandanaliptāṅgī chañchachchāmaravījitā ।
chārumadhyā chārugatiśchandilā chandrarūpiṇī ॥ 50 ॥

chāruhōmapriyā chārvācharitā chakrabāhukā ।
chandramaṇḍalamadhyasthā chandramaṇḍaladarpaṇā ॥ 51 ॥

chakravākastanī chēṣṭā chitrā chāruvilāsinī ।
chitsvarūpā chandravatī chandramāśchandanapriyā ॥ 52 ॥

chōdayitrī chiraprajñā chātakā chāruhētukī ।
Chatrayātā Chatradharā Chāyā ChandaḥparichChadā ॥ 53 ॥

Chāyādēvī Chidranakhā Channēndriyavisarpiṇī ।
Chandō'nuṣṭuppratiṣṭhāntā Chidrōpadravabhēdinī ॥ 54 ॥

Chēdā Chatrēśvarī Chinnā Churikā Chēdanapriyā ।
jananī janmarahitā jātavēdā jaganmayī ॥ 55 ॥

jāhnavī jaṭilā jētrī jarāmaraṇavarjitā ।
jambūdvīpavatī jvālā jayantī jalaśālinī ॥ 56 ॥

jitēndriyā jitakrōdhā jitāmitrā jagatpriyā ।
jātarūpamayī jihvā jānakī jagatī jarā ॥ 57 ॥

janitrī jahnutanayā jagattrayahitaiṣiṇī ।
jvālāmukhī japavatī jvaraghnī jitaviṣṭapā ॥ 58 ॥

jitākrāntamayī jvālā jāgratī jvaradēvatā ।
jvalantī jaladā jyēṣṭhā jyāghōṣāsphōṭadiṅmukhī ॥ 59 ॥

jambhinī jṛmbhaṇā jṛmbhā jvalanmāṇikyakuṇḍalā ।
jhiñjhikā jhaṇanirghōṣā jhañjhāmārutavēginī ॥ 60 ॥

jhallarīvādyakuśalā ñarūpā ñabhujā smṛtā ।
ṭaṅkabāṇasamāyuktā ṭaṅkinī ṭaṅkabhēdinī ॥ 61 ॥

ṭaṅkīgaṇakṛtāghōṣā ṭaṅkanīyamahōrasā ।
ṭaṅkārakāriṇī dēvī ṭhaṭhaśabdaninādinī ॥ 62 ॥

ḍāmarī ḍākinī ḍimbhā ḍuṇḍumāraikanirjitā ।
ḍāmarītantramārgasthā ḍamaḍḍamarunādinī ॥ 63 ॥

ḍiṇḍīravasahā ḍimbhalasatkrīḍāparāyaṇā ।
ḍhuṇḍhivighnēśajananī ḍhakkāhastā ḍhilivrajā ॥ 64 ॥

nityajñānā nirupamā nirguṇā narmadā nadī ।
triguṇā tripadā tantrī tulasī taruṇā taruḥ ॥ 65 ॥

trivikramapadākrāntā turīyapadagāminī ।
taruṇādityasaṅkāśā tāmasī tuhinā turā ॥ 66 ॥

trikālajñānasampannā trivēṇī cha trilōchanā ।
triśaktistripurā tuṅgā turaṅgavadanā tathā ॥ 67 ॥

timiṅgilagilā tīvrā trisrōtā tāmasādinī ।
tantramantraviśēṣajñā tanumadhyā triviṣṭapā ॥ 68 ॥

trisandhyā tristanī tōṣāsaṃsthā tālapratāpinī ।
tāṭaṅkinī tuṣārābhā tuhināchalavāsinī ॥ 69 ॥

tantujālasamāyuktā tārahārāvalipriyā ।
tilahōmapriyā tīrthā tamālakusumākṛtiḥ ॥ 70 ॥

tārakā triyutā tanvī triśaṅkuparivāritā ।
talōdarī tilābhūṣā tāṭaṅkapriyavādinī ॥ 71 ॥

trijaṭā tittirī tṛṣṇā trividhā taruṇākṛtiḥ ।
taptakāñchanasaṅkāśā taptakāñchanabhūṣaṇā ॥ 72 ॥

traiyambakā trivargā cha trikālajñānadāyinī ।
tarpaṇā tṛptidā tṛptā tāmasī tumburustutā ॥ 73 ॥

tārkṣyasthā triguṇākārā tribhaṅgī tanuvallariḥ ।
thātkārī thāravā thāntā dōhinī dīnavatsalā ॥ 74 ॥

dānavāntakarī durgā durgāsuranibarhiṇī ।
dēvarītirdivārātrirdraupadī dundubhisvanā ॥ 75 ॥

dēvayānī durāvāsā dāridryōdbhēdinī divā ।
dāmōdarapriyā dīptā digvāsā digvimōhinī ॥ 76 ॥

daṇḍakāraṇyanilayā daṇḍinī dēvapūjitā ।
dēvavandyā diviṣadā dvēṣiṇī dānavākṛtiḥ ॥ 77 ॥

dīnānāthastutā dīkṣā daivatādisvarūpiṇī ।
dhātrī dhanurdharā dhēnurdhāriṇī dharmachāriṇī ॥ 78 ॥

dhurandharā dharādhārā dhanadā dhānyadōhinī ।
dharmaśīlā dhanādhyakṣā dhanurvēdaviśāradā ॥ 79 ॥

dhṛtirdhanyā dhṛtapadā dharmarājapriyā dhruvā ।
dhūmāvatī dhūmakēśī dharmaśāstraprakāśinī ॥ 80 ॥

nandā nandapriyā nidrā nṛnutā nandanātmikā ।
narmadā nalinī nīlā nīlakaṇṭhasamāśrayā ॥ 81 ॥

nārāyaṇapriyā nityā nirmalā nirguṇā nidhiḥ ।
nirādhārā nirupamā nityaśuddhā nirañjanā ॥ 82 ॥

nādabindukalātītā nādabindukalātmikā ।
nṛsiṃhinī nagadharā nṛpanāgavibhūṣitā ॥ 83 ॥

narakaklēśaśamanī nārāyaṇapadōdbhavā ।
niravadyā nirākārā nāradapriyakāriṇī ॥ 84 ॥

nānājyōtiḥ samākhyātā nidhidā nirmalātmikā ।
navasūtradharā nītirnirupadravakāriṇī ॥ 85 ॥

nandajā navaratnāḍhyā naimiṣāraṇyavāsinī ।
navanītapriyā nārī nīlajīmūtanisvanā ॥ 86 ॥

nimēṣiṇī nadīrūpā nīlagrīvā niśīśvarī ।
nāmāvalirniśumbhaghnī nāgalōkanivāsinī ॥ 87 ॥

navajāmbūnadaprakhyā nāgalōkādhidēvatā ।
nūpurākrāntacharaṇā narachittapramōdinī ॥ 88 ॥

nimagnāraktanayanā nirghātasamanisvanā ।
nandanōdyānanilayā nirvyūhōparichāriṇī ॥ 89 ॥

pārvatī paramōdārā parabrahmātmikā parā ।
pañchakōśavinirmuktā pañchapātakanāśinī ॥ 90 ॥

parachittavidhānajñā pañchikā pañcharūpiṇī ।
pūrṇimā paramā prītiḥ paratējaḥ prakāśinī ॥ 91 ॥

purāṇī pauruṣī puṇyā puṇḍarīkanibhēkṣaṇā ।
pātālatalanirmagnā prītā prītivivardhinī ॥ 92 ॥

pāvanī pādasahitā pēśalā pavanāśinī ।
prajāpatiḥ pariśrāntā parvatastanamaṇḍalā ॥ 93 ॥

padmapriyā padmasaṃsthā padmākṣī padmasambhavā ।
padmapatrā padmapadā padminī priyabhāṣiṇī ॥ 94 ॥

paśupāśavinirmuktā purandhrī puravāsinī ।
puṣkalā puruṣā parvā pārijātasumapriyā ॥ 95 ॥

pativratā pavitrāṅgī puṣpahāsaparāyaṇā ।
prajñāvatīsutā pautrī putrapūjyā payasvinī ॥ 96 ॥

paṭṭipāśadharā paṅktiḥ pitṛlōkapradāyinī ।
purāṇī puṇyaśīlā cha praṇatārtivināśinī ॥ 97 ॥

pradyumnajananī puṣṭā pitāmahaparigrahā ।
puṇḍarīkapurāvāsā puṇḍarīkasamānanā ॥ 98 ॥

pṛthujaṅghā pṛthubhujā pṛthupādā pṛthūdarī ।
pravālaśōbhā piṅgākṣī pītavāsāḥ prachāpalā ॥ 99 ॥

prasavā puṣṭidā puṇyā pratiṣṭhā praṇavāgatiḥ ।
pañchavarṇā pañchavāṇī pañchikā pañjarasthitā ॥ 100 ॥

paramāyā parajyōtiḥ paraprītiḥ parāgatiḥ ।
parākāṣṭhā parēśānī pāvanī pāvakadyutiḥ ॥ 101 ॥

puṇyabhadrā parichChēdyā puṣpahāsā pṛthūdarī ।
pītāṅgī pītavasanā pītaśayyā piśāchinī ॥ 102 ॥

pītakriyā piśāchaghnī pāṭalākṣī paṭukriyā ।
pañchabhakṣapriyāchārā pūtanāprāṇaghātinī ॥ 103 ॥

punnāgavanamadhyasthā puṇyatīrthaniṣēvitā ।
pañchāṅgī cha parāśaktiḥ paramāhlādakāriṇī ॥ 104 ॥

puṣpakāṇḍasthitā pūṣā pōṣitākhilaviṣṭapā ।
prāṇapriyā pañchaśikhā pannagōpariśāyinī ॥ 105 ॥

pañchamātrātmikā pṛthvī pathikā pṛthudōhinī ।
purāṇanyāyamīmāṃsā pāṭalī puṣpagandhinī ॥ 106 ॥

puṇyaprajā pāradātrī paramārgaikagōcharā ।
pravālaśōbhā pūrṇāśā praṇavā pallavōdarī ॥ 107 ॥

phalinī phaladā phalguḥ phūtkārī phalakākṛtiḥ ।
phaṇīndrabhōgaśayanā phaṇimaṇḍalamaṇḍitā ॥ 108 ॥

bālabālā bahumatā bālātapanibhāṃśukā ।
balabhadrapriyā vandyā baḍavā buddhisaṃstutā ॥ 109 ॥

bandīdēvī bilavatī baḍiśaghnī balipriyā ।
bāndhavī bōdhitā buddhirbandhūkakusumapriyā ॥ 110 ॥

bālabhānuprabhākārā brāhmī brāhmaṇadēvatā ।
bṛhaspatistutā bṛndā bṛndāvanavihāriṇī ॥ 111 ॥

bālākinī bilāhārā bilavāsā bahūdakā ।
bahunētrā bahupadā bahukarṇāvataṃsikā ॥ 112 ॥

bahubāhuyutā bījarūpiṇī bahurūpiṇī ।
bindunādakalātītā bindunādasvarūpiṇī ॥ 113 ॥

baddhagōdhāṅgulitrāṇā badaryāśramavāsinī ।
bṛndārakā bṛhatskandhā bṛhatī bāṇapātinī ॥ 114 ॥

bṛndādhyakṣā bahunutā vanitā bahuvikramā ।
baddhapadmāsanāsīnā bilvapatratalasthitā ॥ 115 ॥

bōdhidrumanijāvāsā baḍisthā bindudarpaṇā ।
bālā bāṇāsanavatī baḍabānalavēginī ॥ 116 ॥

brahmāṇḍabahirantaḥsthā brahmakaṅkaṇasūtriṇī ।
bhavānī bhīṣaṇavatī bhāvinī bhayahāriṇī ॥ 117 ॥

bhadrakālī bhujaṅgākṣī bhāratī bhāratāśayā ।
bhairavī bhīṣaṇākārā bhūtidā bhūtimālinī ॥ 118 ॥

bhāminī bhōganiratā bhadradā bhūrivikramā ।
bhūtavāsā bhṛgulatā bhārgavī bhūsurārchitā ॥ 119 ॥

bhāgīrathī bhōgavatī bhavanasthā bhiṣagvarā ।
bhāminī bhōginī bhāṣā bhavānī bhūridakṣiṇā ॥ 120 ॥

bhargātmikā bhīmavatī bhavabandhavimōchinī ।
bhajanīyā bhūtadhātrīrañjitā bhuvanēśvarī ॥ 121 ॥

bhujaṅgavalayā bhīmā bhēruṇḍā bhāgadhēyinī ।
mātā māyā madhumatī madhujihvā madhupriyā ॥ 122 ॥

mahādēvī mahābhāgā mālinī mīnalōchanā ।
māyātītā madhumatī madhumāṃsā madhudravā ॥ 123 ॥

mānavī madhusambhūtā mithilāpuravāsinī ।
madhukaiṭabhasaṃhartrī mēdinī mēghamālinī ॥ 124 ॥

mandōdarī mahāmāyā maithilī masṛṇapriyā ।
mahālakṣmīrmahākālī mahākanyā mahēśvarī ॥ 125 ॥

māhēndrī mērutanayā mandārakusumārchitā ।
mañjumañjīracharaṇā mōkṣadā mañjubhāṣiṇī ॥ 126 ॥

madhuradrāviṇī mudrā malayā malayānvitā ।
mēdhā marakataśyāmā māgadhī mēnakātmajā ॥ 127 ॥

mahāmārī mahāvīrā mahāśyāmā manustutā ।
mātṛkā mihirābhāsā mukundapadavikramā ॥ 128 ॥

mūlādhārasthitā mugdhā maṇipūrakavāsinī ।
mṛgākṣī mahiṣārūḍhā mahiṣāsuramardinī ॥ 129 ॥

yōgāsanā yōgagamyā yōgā yauvanakāśrayā ।
yauvanī yuddhamadhyasthā yamunā yugadhāriṇī ॥ 130 ॥

yakṣiṇī yōgayuktā cha yakṣarājaprasūtinī ।
yātrā yānavidhānajñā yaduvaṃśasamudbhavā ॥ 131 ॥

yakārādihakārāntā yājuṣī yajñarūpiṇī ।
yāminī yōganiratā yātudhānabhayaṅkarī ॥ 132 ॥

rukmiṇī ramaṇī rāmā rēvatī rēṇukā ratiḥ ।
raudrī raudrapriyākārā rāmamātā ratipriyā ॥ 133 ॥

rōhiṇī rājyadā rēvā ramā rājīvalōchanā ।
rākēśī rūpasampannā ratnasiṃhāsanasthitā ॥ 134 ॥

raktamālyāmbaradharā raktagandhānulēpanā ।
rājahaṃsasamārūḍhā rambhā raktabalipriyā ॥ 135 ॥

ramaṇīyayugādhārā rājitākhilabhūtalā ।
rurucharmaparīdhānā rathinī ratnamālikā ॥ 136 ॥

rōgēśī rōgaśamanī rāviṇī rōmaharṣiṇī ।
rāmachandrapadākrāntā rāvaṇachChēdakāriṇī ॥ 137 ॥

ratnavastraparichChannā rathasthā rukmabhūṣaṇā ।
lajjādhidēvatā lōlā lalitā liṅgadhāriṇī ॥ 138 ॥

lakṣmīrlōlā luptaviṣā lōkinī lōkaviśrutā ।
lajjā lambōdarī dēvī lalanā lōkadhāriṇī ॥ 139 ॥

varadā vanditā vidyā vaiṣṇavī vimalākṛtiḥ ।
vārāhī virajā varṣā varalakṣmīrvilāsinī ॥ 140 ॥

vinatā vyōmamadhyasthā vārijāsanasaṃsthitā ।
vāruṇī vēṇusambhūtā vītihōtrā virūpiṇī ॥ 141 ॥

vāyumaṇḍalamadhyasthā viṣṇurūpā vidhipriyā ।
viṣṇupatnī viṣṇumatī viśālākṣī vasundharā ॥ 142 ॥

vāmadēvapriyā vēlā vajriṇī vasudōhinī ।
vēdākṣaraparītāṅgī vājapēyaphalapradā ॥ 143 ॥

vāsavī vāmajananī vaikuṇṭhanilayā varā ।
vyāsapriyā varmadharā vālmīkiparisēvitā ॥ 144 ॥

śākambharī śivā śāntā śāradā śaraṇāgatiḥ ।
śātōdarī śubhāchārā śumbhāsuravimardinī ॥ 145 ॥

śōbhāvatī śivākārā śaṅkarārdhaśarīriṇī ।
śōṇā śubhāśayā śubhrā śiraḥsandhānakāriṇī ॥ 146 ॥

śarāvatī śarānandā śarajjyōtsnā śubhānanā ।
śarabhā śūlinī śuddhā śabarī śukavāhanā ॥ 147 ॥

śrīmatī śrīdharānandā śravaṇānandadāyinī ।
śarvāṇī śarvarīvandyā ṣaḍbhāṣā ṣaḍṛtupriyā ॥ 148 ॥

ṣaḍādhārasthitā dēvī ṣaṇmukhapriyakāriṇī ।
ṣaḍaṅgarūpasumatī surāsuranamaskṛtā ॥ 149 ॥

sarasvatī sadādhārā sarvamaṅgalakāriṇī ।
sāmagānapriyā sūkṣmā sāvitrī sāmasambhavā ॥ 150 ॥

sarvāvāsā sadānandā sustanī sāgarāmbarā ।
sarvaiśvaryapriyā siddhiḥ sādhubandhuparākramā ॥ 151 ॥

saptarṣimaṇḍalagatā sōmamaṇḍalavāsinī ।
sarvajñā sāndrakaruṇā samānādhikavarjitā ॥ 152 ॥

sarvōttuṅgā saṅgahīnā sadguṇā sakalēṣṭadā ।
saradhā sūryatanayā sukēśī sōmasaṃhatiḥ ॥ 153 ॥

hiraṇyavarṇā hariṇī hrīṅkārī haṃsavāhinī ।
kṣaumavastraparītāṅgī kṣīrābdhitanayā kṣamā ॥ 154 ॥

gāyatrī chaiva sāvitrī pārvatī cha sarasvatī ।
vēdagarbhā varārōhā śrīgāyatrī parāmbikā ॥ 155 ॥

iti sāhasrakaṃ nāmnāṃ gāyatryāśchaiva nārada ।
puṇyadaṃ sarvapāpaghnaṃ mahāsampattidāyakam ॥ 156 ॥

ēvaṃ nāmāni gāyatryāstōṣōtpattikarāṇi hi ।
aṣṭamyāṃ cha viśēṣēṇa paṭhitavyaṃ dvijaiḥ saha ॥ 157 ॥

japaṃ kṛtvā hōma pūjā dhyānaṃ kṛtvā viśēṣataḥ ।
yasmai kasmai na dātavyaṃ gāyatryāstu viśēṣataḥ ॥ 158 ॥

subhaktāya suśiṣyāya vaktavyaṃ bhūsurāya vai ।
bhraṣṭēbhyaḥ sādhakēbhyaścha bāndhavēbhyō na darśayēt ॥ 159 ॥

yadgṛhē likhitaṃ śāstraṃ bhayaṃ tasya na kasyachit ।
chañchalāpisthirā bhūtvā kamalā tatra tiṣṭhati ॥ 160 ॥

idaṃ rahasyaṃ paramaṃ guhyādguhyataraṃ mahat ।
puṇyapradaṃ manuṣyāṇāṃ daridrāṇāṃ nidhipradam ॥ 161 ॥

mōkṣapradaṃ mumukṣūṇāṃ kāmināṃ sarvakāmadam ।
rōgādvai muchyatē rōgī baddhō muchyēta bandhanāt ॥ 162 ॥

brahmahatyā surāpānaṃ suvarṇastēyinō narāḥ ।
gurutalpagatō vāpi pātakānmuchyatē sakṛt ॥ 163 ॥

asatpratigrahāchchaivā'bhakṣyabhakṣādviśēṣataḥ ।
pākhaṇḍānṛtamukhyēbhyaḥ paṭhanādēva muchyatē ॥ 164 ॥

idaṃ rahasyamamalaṃ mayōktaṃ padmajōdbhava ।
brahmasāyujyadaṃ nṝṇāṃ satyaṃ satyaṃ na saṃśayaḥ ॥ 165 ॥

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē gāyatrīsahasranāma stōtra kathanaṃ nāma ṣaṣṭhō'dhyāyaḥ ॥

Horoscope by Birth Date & Time Astrology Chart in PDF

Detailed Horoscope by Birth Date, Time & Place of birth Covers all the topics and provides you with some basic predictions according to your Janma Kundali (Birth Chart).

call to action
Let's talk about your question

With live astrologers - Ask Question get solutions