Sri Gayatri Hrudayam

Sri Gayatri Hrudayam

nārada uvācha
bhagavan dēvadēvēśa bhūtabhavyajagatprabhō ।
kavachaṃ cha śrutaṃ divyaṃ gāyatrīmantravigraham ॥ 1 ॥

adhunā śrōtumichChāmi gāyatrīhṛdayaṃ param ।
yaddhāraṇādbhavētpuṇyaṃ gāyatrījapatō'khilam ॥ 2 ॥

śrīnārāyaṇa uvācha
dēvyāścha hṛdayaṃ prōktaṃ nāradātharvaṇē sphuṭam ।
tadēvāhaṃ pravakṣyāmi rahasyātirahasyakam ॥ 3 ॥

virāḍrūpāṃ mahādēvīṃ gāyatrīṃ vēdamātaram ।
dhyātvā tasyāstvathāṅgēṣu dhyāyēdētāścha dēvatāḥ ॥ 4 ॥

piṇḍabrahmaṇḍayōraikyādbhāvayētsvatanau tathā ।
dēvīrūpē nijē dēhē tanmayatvāya sādhakaḥ ॥ 5 ॥

nādēvō'bhyarchayēddēvamiti vēdavidō viduḥ ।
tatō'bhēdāya kāyē svē bhāvayēddēvatā imāḥ ॥ 6 ॥

atha tatsampravakṣyāmi tanmayatvamathō bhavēt ।
gāyatrīhṛdayasyā'syā'pyahamēva ṛṣiḥ smṛtaḥ ॥ 7 ॥

gāyatrīChanda uddiṣṭaṃ dēvatā paramēśvarī ।
pūrvōktēna prakārēṇa kuryādaṅgāni ṣaṭkramāt ।
āsanē vijanē dēśē dhyāyēdēkāgramānasaḥ ॥ 8 ॥

athārthanyāsaḥ । dyaumūrdhni daivatam । dantapaṅktāvaśvinau । ubhē sandhyē chauṣṭhau । mukhamagniḥ । jihvā sarasvatī । grīvāyāṃ tu bṛhaspatiḥ । stanayōrvasavō'ṣṭau । bāhvōrmarutaḥ । hṛdayē parjanyaḥ । ākāśamudaram । nābhāvantarikṣam । kaṭyōrindrāgnī । jaghanē vijñānaghanaḥ prajāpatiḥ । kailāsamalayē ūrū । viśvēdēvā jānvōḥ । jaṅghāyāṃ kauśikaḥ । guhyamayanē । ūrū pitaraḥ । pādau pṛthivī । vanaspatayō'ṅgulīṣu । ṛṣayō rōmāṇi । nakhāni muhūrtāni । asthiṣu grahāḥ । asṛṅmāṃsamṛtavaḥ ॥ saṃvatsarā vai nimiṣam । ahōrātrāvādityaśchandramāḥ । pravarāṃ divyāṃ gāyatrīṃ sahasranētrāṃ śaraṇamahaṃ prapadyē ॥

ōṃ tatsaviturvarēṇyāya namaḥ । ōṃ tatpūrvājayāya namaḥ । tatprātarādityāya namaḥ । tatprātarādityapratiṣṭhāyai namaḥ ॥

prātaradhīyānō rātrikṛtaṃ pāpaṃ nāśayati । sāyamadhīyānō divasakṛtaṃ pāpaṃ nāśayati । sāyaṃ prātaradhīyānō apāpō bhavati । sarvatīrthēṣu snātō bhavati । sarvairdēvairjñātō bhavati । avāchyavachanātpūtō bhavati । abhakṣyabhakṣaṇātpūtō bhavati । abhōjyabhōjanātpūtō bhavati । achōṣyachōṣaṇātpūtō bhavati । asādhyasādhanātpūtō bhavati । duṣpratigrahaśatasahasrātpūtō bhavati । sarvapratigrahātpūtō bhavati । paṅktidūṣaṇātpūtō bhavati । anṛtavachanātpūtō bhavati । athā'brahmachārī brahmachārī bhavatī । anēna hṛdayēnādhītēna kratusahasrēṇēṣṭaṃ bhavati । ṣaṣṭiśatasahasragāyatryā japyāni phalāni bhavanti । aṣṭau brāhmaṇān samyaggrāhayēt । tasya siddhirbhavati । ya idaṃ nityamadhīyānō brāhmaṇaḥ prātaḥ śuchiḥ sarvapāpaiḥ pramuchyata iti । brahmalōkē mahīyatē ॥

ityāha bhagavān śrīnārāyaṇaḥ ॥

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē śrī gāyatrī hṛdayaṃ nāma chaturthō'dhyāyaḥ ॥

Horoscope by Birth Date & Time Astrology Chart in PDF

Detailed Horoscope by Birth Date, Time & Place of birth Covers all the topics and provides you with some basic predictions according to your Janma Kundali (Birth Chart).

call to action
Let's talk about your question

With live astrologers - Ask Question get solutions