Sri Durga Atharvasheersham

Sri Durga Atharvasheersham

ōṃ sarvē vai dēvā dēvīmupatasthuḥ kāsi tva-mmahādēvīti ॥ 1 ॥

sā-'bravīdaha-mbrahmasvarūpiṇī ।
mattaḥ prakṛtipuruṣātmaka-ñjagat ।
śūnya-ñchāśūnya-ñcha ॥ 2 ॥

ahamānandānānandau ।
ahaṃ vijñānāvijñānē ।
aha-mbrahmābrahmaṇi vēditavyē ।
aha-mpañchabhūtānyapañchabhūtāni ।
ahamakhila-ñjagat ॥ 3 ॥

vēdō-'hamavēdō-'ham ।
vidyā-'hamavidyā-'ham ।
ajā-'hamanajā-'ham ।
adhaśchōrdhva-ñcha tiryakchāham ॥ 4 ॥

ahaṃ rudrēbhirvasubhiścharāmi ।
ahamādityairuta viśvadēvaiḥ ।
aha-mmitrāvaruṇāvubhau bibharmi ।
ahamindrāgnī ahamaśvināvubhau ॥ 5 ॥

ahaṃ sōma-ntvaṣṭāra-mpūṣaṇa-mbhaga-ndadhāmi ।
ahaṃ viṣṇumurukrama-mbrahmāṇamuta prajāpati-ndadhāmi ॥ 6 ॥

a̠ha-nda̍dhāmi̠ dravi̍ṇaṃ ha̠viṣma̍tē suprā̠vyē̠3 yaja̍mānāya sunva̠tē ।
a̠haṃ rāṣṭrī̍ sa̠ṅgama̍nī̠ vasū̍nā-ñchiki̠tuṣī̍ pratha̠mā ya̠jñiyā̍nām ।
a̠haṃ su̍vē pi̠tara̍masya mū̠rdhanmama̠ yōni̍ra̠psvanta-ssa̍mu̠drē ।
ya ēvaṃ vēda । sa dēvīṃ sampadamāpnōti ॥ 7 ॥

tē dēvā abruvan –
namō dēvyai mahādēvyai śivāyai satata-nnamaḥ ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatā-ssma tām ॥ 8 ॥

tāma̠gniva̍rṇā̠-ntapa̍sā jvala̠ntīṃ vai̍rōcha̠nī-ṅka̍rmapha̠lēṣu̠ juṣṭā̎m ।
du̠rgā-ndē̠vīṃ śara̍ṇa-mprapa̍dyāmahē-'surānnāśayitryai tē namaḥ ॥ 9 ॥

(ṛ.vē.8.100.11)
dē̠vīṃ vācha̍majanayanta dē̠vāstāṃ vi̠śvarū̍pāḥ pa̠śavō̍ vadanti ।
sā nō̍ ma̠ndrēṣa̠mūrja̠-nduhā̍nā dhē̠nurvāga̠smānupa̠ suṣṭu̠taitu̍ ॥ 10 ॥

kālarātrī-mbrahmastutāṃ vaiṣṇavīṃ skandamātaram ।
sarasvatīmaditi-ndakṣaduhitara-nnamāmaḥ pāvanāṃ śivām ॥ 11 ॥

mahālakṣmyai cha vidmahē sarvaśaktyai cha dhīmahi ।
tannō dēvī prachōdayāt ॥ 12 ॥

aditir​hyajaniṣṭa dakṣa yā duhitā tava ।
tā-ndēvā anvajāyanta bhadrā amṛtabandhavaḥ ॥ 13 ॥

kāmō yōniḥ kamalā vajrapāṇi-
rguhā hasā mātariśvābhramindraḥ ।
punarguhā sakalā māyayā cha
purūchyaiṣā viśvamātādividyōm ॥ 14 ॥

ēṣā-''tmaśaktiḥ ।
ēṣā viśvamōhinī ।
pāśāṅkuśadhanurbāṇadharā ।
ēṣā śrīmahāvidyā ।
ya ēvaṃ vēda sa śōka-ntarati ॥ 15 ॥

namastē astu bhagavati mātarasmānpāhi sarvataḥ ॥ 16 ॥

saiṣāṣṭau vasavaḥ ।
saiṣaikādaśa rudrāḥ ।
saiṣā dvādaśādityāḥ ।
saiṣā viśvēdēvā-ssōmapā asōmapāścha ।
saiṣā yātudhānā asurā rakṣāṃsi piśāchā yakṣā siddhāḥ ।
saiṣā sattvarajastamāṃsi ।
saiṣā brahmaviṣṇurudrarūpiṇī ।
saiṣā prajāpatīndramanavaḥ ।
saiṣā grahanakṣatrajyōtīṃṣi । kalākāṣṭhādikālarūpiṇī ।
tāmaha-mpraṇaumi nityam ।
pāpāpahāriṇī-ndēvī-mbhuktimuktipradāyinīm ।
anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ॥ 17 ॥

viyadīkārasaṃyuktaṃ vītihōtrasamanvitam ।
ardhēndulasita-ndēvyā bījaṃ sarvārthasādhakam ॥ 18 ॥

ēvamēkākṣara-mbrahma yataya-śśuddhachētasaḥ ।
dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥ 19 ॥

vāṅmāyā brahmasūstasmā-thṣaṣṭhaṃ vaktrasamanvitam ।
sūryō-'vāmaśrōtrabindusaṃyuktaṣṭāttṛtīyakaḥ ।
nārāyaṇēna sammiśrō vāyuśchādharayuktataḥ ।
vichchē navārṇakō-'rṇa-ssyānmahadānandadāyakaḥ ॥ 20 ॥

hṛtpuṇḍarīkamadhyasthā-mprātassūryasamaprabhām ।
pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām ।
trinētrāṃ raktavasanā-mbhaktakāmadughā-mbhajē ॥ 21 ॥

namāmi tvā-mmahādēvī-mmahābhayavināśinīm ।
mahādurgapraśamanī-mmahākāruṇyarūpiṇīm ॥ 22 ॥

yasyā-ssvarūpa-mbrahmādayō na jānanti tasmāduchyatē ajñēyā ।
yasyā antō na labhyatē tasmāduchyatē anantā ।
yasyā lakṣya-nnōpalakṣyatē tasmāduchyatē alakṣyā ।
yasyā janana-nnōpalabhyatē tasmāduchyatē ajā ।
ēkaiva sarvatra vartatē tasmāduchyatē ēkā ।
ēkaiva viśvarūpiṇī tasmāduchyatē naikā ।
ata ēvōchyatē ajñēyānantālakṣyājaikā naikēti ॥ 23 ॥

mantrāṇā-mmātṛkā dēvī śabdānā-ñjñānarūpiṇī ।
jñānānā-ñchinmayātītā śūnyānāṃ śūnyasākṣiṇī ।
yasyāḥ paratara-nnāsti saiṣā durgā prakīrtitā ॥ 24 ॥

tā-ndurgā-ndurgamā-ndēvī-ndurāchāravighātinīm ।
namāmi bhavabhītō-'haṃ saṃsārārṇavatāriṇīm ॥ 25 ॥

idamatharvaśīr​ṣaṃ yō-'dhītē sa pañchātharvaśīr​ṣajapaphalamāpnōti ।
idamatharvaśīr​ṣamajñātvā yō-'rchāṃ sthāpayati ।
śatalakṣa-mprajaptvā-'pi sō-'rchāsiddhi-nna vindati ।
śatamaṣṭōttara-ñchāsya puraścharyāvidhi-ssmṛtaḥ ।
daśavāra-mpaṭhēdyastu sadyaḥ pāpaiḥ pramuchyatē ।
mahādurgāṇi tarati mahādēvyāḥ prasādataḥ । 26 ॥

sāyamadhīyānō divasakṛta-mpāpa-nnāśayati ।
prātaradhīyānō rātrikṛta-mpāpa-nnāśayati ।
sāya-mprātaḥ prayuñjānō apāpō bhavati ।
niśīthē turīyasandhyāyā-ñjaptvā vāksiddhirbhavati ।
nūtanāyā-mpratimāyā-ñjaptvā dēvatāsānnidhya-mbhavati ।
prāṇapratiṣṭhāyā-ñjaptvā prāṇānā-mpratiṣṭhā bhavati ।
bhaumāśvinyā-mmahādēvīsannidhau japtvā mahāmṛtyu-ntarati ।
sa mahāmṛtyu-ntarati ।
ya ēvaṃ vēda ।
ityupaniṣat ॥ 27 ॥

iti dēvyatharvaśīr​ṣam ।

Horoscope by Birth Date & Time Astrology Chart in PDF

Detailed Horoscope by Birth Date, Time & Place of birth Covers all the topics and provides you with some basic predictions according to your Janma Kundali (Birth Chart).

call to action
Let's talk about your question

With live astrologers - Ask Question get solutions